Sunday, April 3, 2016

Madanagopala - मदनगोपाल - practice sketch

पाञ्चरात्रे
रक्तवर्णो दशभुजः सर्वालङ्कारभूषितः |  
शङ्खचक्रगदापद्मपाशाङ्कुशसुमाशुगान् ||
इक्षुकोदन्डमन्याभ्यां वादयन् वेणुमादरात् |
षोडशच्छदपद्मस्थषट्कोणोपरि संस्थितः ||
स्वरपत्रस्थगोपीभिरादरादीक्षितोSवतात् |
गोपालो मदनाख्योSयं मन्दस्मितमुखाम्बुजः ||
मदनगोपाल practice sketch.
  • standing amidst a 16 petal lotus
  • atop shadchakra - 6 cornered shape
  • 10hands - shanka, chakra, gadaa, padma, paasha, ankusha, sumaashugaa:(flower arrows), ikshukodhanda(sugarcane bow), and playing flute with other two hands.

No comments:

Post a Comment